A 961-32 Rahasyasahasranāmastotra
Manuscript culture infobox
Filmed in: A 961/32
Title: Lalitāsahasranāmastotra
Dimensions: 29.2 x 10.7 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/19
Remarks:
Reel No. A 961/32
Inventory No. 27152
Title Rahasyasahasranāmastotra
Remarks according to the colophon, the text is extracted from brahmāṇḍapurāṇa uttarakhaṇḍa lalitopākhyāna
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.2 x 10. 7 cm
Binding Hole(s)
Folios 20
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the abbreviation la.sa and in the right hand margin under the śrī
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/19
Manuscript Features
On the front cover-leaf is written: lalitāsahasranāma
Excerpts
Beginning
śrīgurucaraṇakamalebhyo namaḥ || ||
agastya uvāca || ||
aśvānanamahābuddhe sarvaśāstraviśārada ||
kathitaṃ lalitādevyāś caritaṃ paramādbhutam || 1 ||
pūrvaṃ prādurbhavo mātus tataḥ paṭṭābhiṣecanam ||
marāḍā(!)sudhadhaś caiva vistareṇa tvavoditaḥ || 2 ||
varṇitaṃ śrīpuraṃ cāpi mahāvibhavavistaram ||
śrīmatpañcadaśākṣaryā mahimā varṇitas tathā || 3 ||
ṣoḍhānyāsādayo nyāsā nyāsākhaṇḍesamīritāḥ ||
antaryāgakramaś caiva bahiryāgrakramas tathā || 4 ||
mahāyāgakramaś caiva pūjākhaṇḍe prakirttitaḥ ||
puraścaraṇakhaṇḍe tu japalakṣaṇam īritam || 5 || (fol. 1v1–5)
End
yo bhakto lalitādevyāḥ sa nityaṃ kīrttayed idam ||
nānyathā prītaye devī kalpakoṭiśatair api || 13 ||
tasmād rahasyanāmāni śrīmātuḥ prayataḥ paṭḥet ||
iti te kathitaṃ stotraṃ rahasyaṃ kuṃbhasaṃbhavaṃ || 14 ||
nāvidyāvedine brūyān nābhaktāya kadācana ||
yathaiva gopyā śrīvidyā tathā gopyam idaṃ mune || 15 ||
paśutulyeṣu na brūyāñ janeṣu stotram uttamam ||
yo dadāti vimūḍhātmā śrīvidyārahitāya ca || 16 ||
tasmai kupyanti yoginyaḥ so ʼnarthaḥ sumahān smṛtaḥ ||
rahasyanāmasāhastraṃ tasmāt saṃgopayed idam || 17 ||
svatantreṇa mayā noktaṃ tavāpi kalaśīsuta ||
lalitāpreraṇād eva mayoktaṃ stotram uttamam || 18 ||
kīrttanīyam idaṃ bhaktyā kumbhayoninirantaram ||
tena tuṣṭā mahādevī tavābhīṣṭaṃ pradāsyati || 19 ||
sūta uvāca ||
ity uktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām ||
ānandamagnahṛdayaḥ sadyaḥ pulakito ʼbhavat || 20 || (fol. 19v4–20r3)
Colophon
iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe lalitopākhyāne rahasyasahasranāmastotraṃ sampūrṇam paphāṇa || || || su(!)bham astu sarvadā || su(!)bham || ||
rāmo rājamaṇi sadā vijayete rāmaṃ rameśaṃ bhaje
rāmenātihatā niśācaracamū rāmāya tasmai namaḥ ||
rāmāṃ nāsti parāyanaṃ mama paraṃ rāmasya dāso ʼsmi haṃ(!)
rāme cittaḥ layaḥ sadā bhavatu me he (rāma) mām uddharaḥ(!) ||
śrīrāmacandrāya namaḥ || śrīkṛṣṇāya namaḥ || rāma rāma rāma || (fol. 20r3–6)
Microfilm Details
Reel No. A 961/32
Date of Filming 12-11-1984
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 22-06-2012
Bibliography