A 961-32 Rahasyasahasranāmastotra

Manuscript culture infobox

Filmed in: A 961/32
Title: Lalitāsahasranāmastotra
Dimensions: 29.2 x 10.7 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/19
Remarks:

Reel No. A 961/32

Inventory No. 27152

Title Rahasyasahasranāmastotra

Remarks according to the colophon, the text is extracted from brahmāṇḍapurāṇa uttarakhaṇḍa lalitopākhyāna

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.2 x 10. 7 cm

Binding Hole(s)

Folios 20

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation la.sa and in the right hand margin under the śrī

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/19

Manuscript Features

On the front cover-leaf is written: lalitāsahasranāma

Excerpts

Beginning

śrīgurucaraṇakamalebhyo namaḥ || ||


agastya uvāca || ||


aśvānanamahābuddhe sarvaśāstraviśārada ||

kathitaṃ lalitādevyāś caritaṃ paramādbhutam || 1 ||


pūrvaṃ prādurbhavo mātus tataḥ paṭṭābhiṣecanam ||

marāḍā(!)sudhadhaś caiva vistareṇa tvavoditaḥ || 2 ||


varṇitaṃ śrīpuraṃ cāpi mahāvibhavavistaram ||

śrīmatpañcadaśākṣaryā mahimā varṇitas tathā || 3 ||


ṣoḍhānyāsādayo nyāsā nyāsākhaṇḍesamīritāḥ ||

antaryāgakramaś caiva bahiryāgrakramas tathā || 4 ||


mahāyāgakramaś caiva pūjākhaṇḍe prakirttitaḥ ||

puraścaraṇakhaṇḍe tu japalakṣaṇam īritam || 5 || (fol. 1v1–5)


End

yo bhakto lalitādevyāḥ sa nityaṃ kīrttayed idam ||

nānyathā prītaye devī kalpakoṭiśatair api || 13 ||


tasmād rahasyanāmāni śrīmātuḥ prayataḥ paṭḥet ||

iti te kathitaṃ stotraṃ rahasyaṃ kuṃbhasaṃbhavaṃ || 14 ||


nāvidyāvedine brūyān nābhaktāya kadācana ||

yathaiva gopyā śrīvidyā tathā gopyam idaṃ mune || 15 ||


paśutulyeṣu na brūyāñ janeṣu stotram uttamam ||

yo dadāti vimūḍhātmā śrīvidyārahitāya ca || 16 ||


tasmai kupyanti yoginyaḥ so ʼnarthaḥ sumahān smṛtaḥ ||

rahasyanāmasāhastraṃ tasmāt saṃgopayed idam || 17 ||


svatantreṇa mayā noktaṃ tavāpi kalaśīsuta ||

lalitāpreraṇād eva mayoktaṃ stotram uttamam || 18 ||


kīrttanīyam idaṃ bhaktyā kumbhayoninirantaram ||

tena tuṣṭā mahādevī tavābhīṣṭaṃ pradāsyati || 19 ||


sūta uvāca ||


ity uktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām ||

ānandamagnahṛdayaḥ sadyaḥ pulakito ʼbhavat || 20 || (fol. 19v4–20r3)


Colophon

iti śrībrahmāṇḍapurāṇe uttarakhaṇḍe lalitopākhyāne rahasyasahasranāmastotraṃ sampūrṇam paphāṇa || || || su(!)bham astu sarvadā || su(!)bham || ||


rāmo rājamaṇi sadā vijayete rāmaṃ rameśaṃ bhaje

rāmenātihatā niśācaracamū rāmāya tasmai namaḥ ||


rāmāṃ nāsti parāyanaṃ mama paraṃ rāmasya dāso ʼsmi haṃ(!)

rāme cittaḥ layaḥ sadā bhavatu me he (rāma) mām uddharaḥ(!) ||


śrīrāmacandrāya namaḥ || śrīkṛṣṇāya namaḥ || rāma rāma rāma || (fol. 20r3–6)

Microfilm Details

Reel No. A 961/32

Date of Filming 12-11-1984

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 22-06-2012

Bibliography